श्रीवेङ्कटेश सुप्रभातम् स्तोत्र (Sri Venkatesa Suprabhatam stotra) In Sanskrit

श्रीवेङ्कटेश सुप्रभातम्” भगवान वेङ्कटेश्वर (तिरुपति बालाजी) की प्रातः कालीन पूजा और आराधना के लिए प्रयुक्त एक प्रसिद्ध स्तोत्र है। श्रीवेङ्कटेश सुप्रभातम् स्तोत्र की रचना (composed by) प्रतिवादि भयंकरं अण्णन्यह ने ईसवी सन १४२० और १४३२ के बीच में की थी। यह स्तोत्र भगवान की कृपा, आशीर्वाद और महिमा की महत्वपूर्ण रूपों में व्यक्त करता है। मान्यता – त्रेतायुग मे अवतार लिये हुए श्रीराम को अपने साथ मे ले जाते समय, रास्ते मे एक जगह रात मे सोते हुए प्रभु को मुनि विशामित्र जी ने “ कौसल्या सुप्रजा राम” इत्यादि वचनों से जगाया था, अब लोक में अर्चारुप में अवतरित तिरुमल श्री श्रीनिवास को रोज प्रातः समय जगाने के लिए उसी श्लोक से आरंभ करके यह ““ सुप्रभात स्तोत्र ” मंदिर मे स्वामी के सन्निधान मे पढा जाता है। इसका उद्देश्य भगवान की प्रातः कालीन पूजा और आराधना के साथ ही भक्तों को उनके कृपालु स्वरूप का आनंद लेने का अवसर प्रदान करना है। भगवान वेङ्कटेश्वर के इस सुप्रभातम् स्तोत्र के पठन और गायन से भक्त उनके आशीर्वाद और संकटों से मुक्ति की कामना करते हैं। यह स्तोत्र विशेष रूप से तिरुपति मंदिर में प्रभात पूजा के समय उपयोग किया जाता है।

Jai Shiv Omkara Aarti Details

स्तोत्र:श्रीवेङ्कटेश सुप्रभातम्
रचनाकार:प्रतिवादि भयंकरं अण्णन्यह
Singer:Rajalakshmee Sanjay
Music:J Subhash, Rajalakshmee Sanjay
Lable:Music Nova

Read in – English / हिन्दी /

स्तोत्र-श्रीवेङ्कटेश सुप्रभातम्
(Sri Venkatesa Suprabhatam)

।। श्रीवेङ्कटेश स्तुति ।।

वेंकटाद्रि समं खानं ब्रह्मांडे नास्ति किंचन ।
वेंकटेश समो देवो न भूतो न भविष्यति ॥

सुप्रभात स्तोत्रं

कौसल्या सुप्रजा राम पुर्वासंध्या प्रवर्तते ।
उतिष्ठ नरशार्दूल कर्त्तव्यं दैवमाह्निकम् ॥ १ ॥

उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज ।
उत्तिष्ठ कमलाकांत त्रैलोक्यं मङ्गलं कुरु ॥ २ ॥

मातः समस्त जगतां मधुकैटभारेः
वक्षो विहारिणि मनोहर दिव्यमूर्ते ।
श्रीस्वामिनि श्रितजन प्रियदानशीले
श्रीवेङ्कटेशदयिते तव सुप्रभातम् ॥ ३ ॥

तव सुप्रभातमरविन्दलोचने
भवतु प्रसन्नमुखचन्द्रमण्डले ।
विधिशङ्करेन्द्रवनिताभिरर्चिते
वृषशैलनाथदयिते दयानिधे ॥ ४॥

अत्र्यादि सप्तऋषय: समुपास्य संध्यां
आकाश सिन्धुकमलानि मनोहराणि ।
आदाय पादयुगमर्चयितुं प्रपन्नाः
शेषाद्रिशेखर विभो तव सुप्रभातम् ॥ ५॥

पंचाननाब्जभव षण्मुख वासवाद्याः
त्रैविक्रमादिचरितं विबुधाः स्तुवंति ।
भाषापतिः पठति वासर शुद्धिमारात्
शेषाद्रिशेखर विभो तव सुप्रभातम् ॥ ६॥

ईषत्प्रफुल्ल सरसीरु हनारिकेल
पूगद्रुमादि सुमनोहर पालिकानाम् ।
आवाति मंदमनिलस: सह दिव्यगन्धैः
शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ ७॥

उन्मील्य नेत्रयुगमुत्तमपञ्जरस्थाः
पात्रावशिष्ट कदलीफल पायसानि ।
भुक्त्वा सलीलमथ केलिशुकाः पठंति
शेषाद्रिशेखर विभो तव सुप्रभातम् ॥ ८॥

तंत्रीप्रकर्षमधुरस्वनया विपंच्या
गायत्यनंतचरितं तव नारदोऽपि ।
भाषासमग्रमसकृत्करचाररम्यं
शेषाद्रिशेखर विभो तव सुप्रभातम् ॥ ९॥

भृङ्गावली च मकरन्दरसानुविद्ध
झङ्कार गीत निनदैः सह सेवनाय ।
निर्यात्युपांत सरसीकमलोदरेभ्यः
शेषाद्रिशेखर विभो तव सुप्रभातम् ॥ १०॥

योषागणेन वरदध्नि विमथ्यमाने
घोषालयेषु दधिमन्थनतीव्रघोषाः ।
रोषात्कलिं विदधते ककुभश्च कुम्भाः
शेषाद्रिशेखर विभो तव सुप्रभातम् ॥ ११॥

पद्मेशमित्रशतपत्रगतालिवर्गाः
हर्तुं श्रियं कुवलयस्य निजाङ्गलक्ष्म्या ।
भेरीनिनादमिव बिभ्रति तीव्रनादं
शेषाद्रिशेखर विभो तव सुप्रभातम् ॥ १२॥

श्रीमन्नभीष्टवरदाखिललोकबंधो
श्रीश्रीनिवास जगदेकदयैकसिन्धो ।
श्रीदेवतागृह भुजान्तर दिव्यमूर्ते
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ १३॥

श्रीस्वामिपुष्करिणिकाऽऽप्लवनिर्मलाङ्गाः
श्रेयोऽर्थिनो हरविरिञ्च सनंदनाद्याः ।
द्वारे वसंति वरवेत्रहतोत्तमाङ्गाः
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ १४॥

श्रीशेषशैल गरुडाचल वेङ्कटाद्रि-
नारायणाद्रि वृषभाद्रि वृषाद्रिमुख्याम् ।
आख्यान् त्वदीयवसतेरनिशं वदंति
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ १५॥

सेवापराः शिवसुरेशकृशानुधर्म-
रक्षोऽम्बुनाथपवमानधनाधिनाथाः ।
बद्धाञ्जलि प्रविलसन्निजशीर्षदेशाः
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ १६॥

घाटीषु ते विहगराजमृगाधिराज-
नागाधिराजगजराजहयाधिराजाः ।
स्वस्वाधिकारमहिमाधिकमर्थयन्ते
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ १७॥

सूर्येन्दुभौमबुधवाक्पति काव्यसौरि-
स्वर्भानुकेतु दिविषत्परिषत्प्रधानाः ।
त्वद्दासदास चरमावधिदासदासाः
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ १८॥

त्वत्पादधूलिभरितस्फुरितोत्तमाङ्गाः
स्वर्गापवर्गनिरपेक्ष निजानंतरङ्गाः ।
कल्पागमाऽऽकलनयाऽऽकुलतां लभंते
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ १९॥

त्वद्गोपुराग्रशिखराणि निरीक्षमाणाः
स्वर्गापवर्गपदवीं परमां श्रयन्तः ।
मर्त्या मनुष्यभुवने मतिमाश्रयन्ते
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ २०॥

श्रीभूमिनायक दयादिगुणामृताब्धे
देवाधिदेव जगदेकशरण्यमूर्ते ।
श्रीमन्ननन्तगरुडादिभिरर्चिताङ्घ्रे
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ २१॥

श्रीपद्मनाभ पुरुषोत्तम वासुदेव
वैकुण्ठ माधव जनार्दन चक्रपाणे ।
श्रीवत्सचिन्ह शरणागतपारिजात
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ २२॥

कन्दर्पदर्पहरसुन्दर दिव्यमूर्ते
कान्ताकुचाम्बुरुह कुट्मललोलदृष्टे ।
कल्याणनिर्मलगुणाकर दिव्यकीर्ते
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ २३॥

मीनाकृते कमठ कोल नृसिंह वर्णिन्
स्वामिन् परश्वथतपोधन रामचन्द्र ।
शेषांशराम यदुनन्दन कल्किरूप
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ २४॥

एलालवङ्गघनसार सुगन्धितीर्थं
दिव्यं वियत्सरिति हेमघटेषु पूर्णम् ।
धृत्वाऽऽद्य वैदिकशिखामणयः प्रहृष्टाः
तिष्ठन्ति वेङ्कटपते तव सुप्रभातम् ॥ २५॥

भास्वानुदेति विकचानि सरोरुहाणि
संपूरयन्ति निनदैः ककुभो विहङ्गाः ।
श्रीवैष्णवास्सततमर्थितमङ्गलास्ते
धामाश्रयंति तव वेङ्कट सुप्रभातम् ॥ २६॥

ब्रह्मादयः सुरवरा: समहर्षयस्ते
संत: सनन्दन मुखास्त्वथ योगिवर्याः ।
धामान्तिके तव हि मङ्गलवस्तुहस्ताः
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ २७॥

लक्ष्मीनिवास निरवद्यगुणैकसिन्धो
संसारसागरसमुत्तरणैकसेतो ।
वेदान्तवेद्य निजवैभव भक्तभोग्य
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ २८॥

इत्थं वृषाचलपतेरिह सुप्रभातम्
ये मानवाः प्रतिदिनं पठितुं प्रवृत्ताः ।
तेषां प्रभातसमये स्मृतिरङ्गभाजां
प्रज्ञां परार्थसुलभां परमां प्रसूते ॥ २९॥

॥ इति वेङ्कटेशसुप्रभातम् ॥

Leave a Comment