Shree Ganadhip Stotram – श्री गणाधिप पञ्चरत्नम् स्तोत्रम्

श्री गणाधिप स्तोत्रम् श्रीमत् शंकराचार्य जी द्वारा रचित है । इस स्तोत्र में कुल छः श्लोक हैं, जिनमें पांच श्लोकों में भगवान् गणपति की स्तुति और गुणों का वर्णन किया गया है , और अन्तिम एक श्लोक में माहात्म्य है । इस स्तोत्र के पाठ से मनुष्य को विद्या, धन, सुख और शांति की प्राप्ति होती है।

Shree Ganadhip Stotram Deatils

Stotra :श्रीमत् शंकराचार्य जी
Writer :Sri Shankrachraya Ji

स्तोत्रं : श्री गणाधिपम् स्तोत्रम्

सरागिलोकदुर्लभं विरागिलोकपूजितं,
सुरासुरैर्नमस्कृतं जरादिमृत्युनाशकम् ।
गिरा गुरुं श्रिया हरिं जयन्ति यत्पदार्चका:,
नमामि तं गणाधिपं कृपापयः पयोनिधिम् ॥१

गिरीन्द्रजामुखाम्बुज-प्रमोददान-भास्करं,
करीन्द्रवक्त्र-मानताघसंघ-वारणोद्यतम्।
सरीसृपेश-बद्धकुक्षि-माश्रयामि संततं,
शरीरकान्ति-निर्जिताब्जबन्धु-बालसंततिम् ॥२॥

शुकादिमौनिवन्दितं गकारवाच्यमक्षरं,
प्रकाममिष्टदायिनं सकामनम्रपङ्क्तये।
चकासतं चतुर्भुजैर्विकासिपद्मपूजितं,
प्रकाशितात्मतत्त्वकं नमाम्यहं गणाधिपम् ॥३॥

नराधिपत्वदायकं स्वरादिलोकनायकं,
ज्वरादिरोगवारकं निराकृतासुरव्रजम् ।
कराम्बुजोल्लसत्सृणिं विकारशून्यमानसैः,
हृदा सदा विभावितं मुदा नमामि विघ्नपम्

श्रमापनोदनक्षमं समाहितान्तरात्मनां,
सुमादिभिः सदार्चितं क्षमानिधिं गणाधिपम् ।
रमाधवादिपूजितं यमान्तकात्मसम्भवं,
शमादिषड्गुणप्रदं नमाम्यहं विभूतये

गणाधिपस्य पञ्चकं नृणामभीष्टदायकं,
प्रणामपूर्वकं जनाः पठन्ति ये मुदायुताः।
भवन्ति ते विदाम्पुरः प्रगीतवैभवाः,
जनाश्चिरायुषोऽधिकश्रियः सुसूनवो न संशयः ॥६

॥ इति श्रीमच्छंकराचार्यकृतं गणाधिपस्तोत्रं सम्पूर्णम् ॥

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in LatestBhajan content.

Leave a Comment